Original

तेनैव बालवेषेण श्रीवत्सकृतलक्षणम् ।आसीनं तं नरव्याघ्र पश्याम्यमिततेजसम् ॥ ११५ ॥

Segmented

तेन एव बाल-वेषेण श्रीवत्स-कृत-लक्षणम् आसीनम् तम् नर-व्याघ्र पश्यामि अमित-तेजसम्

Analysis

Word Lemma Parse
तेन तद् pos=n,g=m,c=3,n=s
एव एव pos=i
बाल बाल pos=n,comp=y
वेषेण वेष pos=n,g=m,c=3,n=s
श्रीवत्स श्रीवत्स pos=n,comp=y
कृत कृ pos=va,comp=y,f=part
लक्षणम् लक्षण pos=n,g=m,c=2,n=s
आसीनम् आस् pos=va,g=m,c=2,n=s,f=part
तम् तद् pos=n,g=m,c=2,n=s
नर नर pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
पश्यामि दृश् pos=v,p=1,n=s,l=lat
अमित अमित pos=a,comp=y
तेजसम् तेजस् pos=n,g=m,c=2,n=s