Original

ततस्तस्यैव शाखायां न्यग्रोधस्य विशां पते ।आस्ते मनुजशार्दूल कृत्स्नमादाय वै जगत् ॥ ११४ ॥

Segmented

ततस् तस्य एव शाखायाम् न्यग्रोधस्य विशाम् पते आस्ते मनुज-शार्दूल कृत्स्नम् आदाय वै जगत्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तस्य तद् pos=n,g=m,c=6,n=s
एव एव pos=i
शाखायाम् शाखा pos=n,g=f,c=7,n=s
न्यग्रोधस्य न्यग्रोध pos=n,g=m,c=6,n=s
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
आस्ते आस् pos=v,p=3,n=s,l=lat
मनुज मनुज pos=n,comp=y
शार्दूल शार्दूल pos=n,g=m,c=8,n=s
कृत्स्नम् कृत्स्न pos=a,g=n,c=2,n=s
आदाय आदा pos=vi
वै वै pos=i
जगत् जगन्त् pos=n,g=n,c=2,n=s