Original

ततोऽहं सहसा राजन्वायुवेगेन निःसृतः ।महात्मनो मुखात्तस्य विवृतात्पुरुषोत्तम ॥ ११३ ॥

Segmented

ततो ऽहम् सहसा राजन् वायु-वेगेन निःसृतः महात्मनो मुखात् तस्य विवृतात् पुरुष-उत्तम

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽहम् मद् pos=n,g=,c=1,n=s
सहसा सहस् pos=n,g=n,c=3,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
वायु वायु pos=n,comp=y
वेगेन वेग pos=n,g=m,c=3,n=s
निःसृतः निःसृ pos=va,g=m,c=1,n=s,f=part
महात्मनो महात्मन् pos=a,g=m,c=6,n=s
मुखात् मुख pos=n,g=n,c=5,n=s
तस्य तद् pos=n,g=m,c=6,n=s
विवृतात् विवृ pos=va,g=n,c=5,n=s,f=part
पुरुष पुरुष pos=n,comp=y
उत्तम उत्तम pos=a,g=m,c=8,n=s