Original

ततस्तमेव शरणं गतोऽस्मि विधिवत्तदा ।वरेण्यं वरदं देवं मनसा कर्मणैव च ॥ ११२ ॥

Segmented

ततस् तम् एव शरणम् गतो ऽस्मि विधिवत् तदा वरेण्यम् वर-दम् देवम् मनसा कर्मणा एव च

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तम् तद् pos=n,g=m,c=2,n=s
एव एव pos=i
शरणम् शरण pos=n,g=n,c=2,n=s
गतो गम् pos=va,g=m,c=1,n=s,f=part
ऽस्मि अस् pos=v,p=1,n=s,l=lat
विधिवत् विधिवत् pos=i
तदा तदा pos=i
वरेण्यम् वरेण्य pos=a,g=m,c=2,n=s
वर वर pos=n,comp=y
दम् pos=a,g=m,c=2,n=s
देवम् देव pos=n,g=m,c=2,n=s
मनसा मनस् pos=n,g=n,c=3,n=s
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
एव एव pos=i
pos=i