Original

सततं धावमानश्च चिन्तयानो विशां पते ।आसादयामि नैवान्तं तस्य राजन्महात्मनः ॥ १११ ॥

Segmented

सततम् धावमानः च चिन्तयानो विशाम् पते आसादयामि न एव अन्तम् तस्य राजन् महात्मनः

Analysis

Word Lemma Parse
सततम् सततम् pos=i
धावमानः धाव् pos=va,g=m,c=1,n=s,f=part
pos=i
चिन्तयानो चिन्तय् pos=va,g=m,c=1,n=s,f=part
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
आसादयामि आसादय् pos=v,p=1,n=s,l=lat
pos=i
एव एव pos=i
अन्तम् अन्त pos=n,g=m,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s