Original

एतत्प्रत्यक्षतः सर्वं पूर्ववृत्तं द्विजोत्तम ।तस्मादिच्छामहे श्रोतुं सर्वहेत्वात्मिकां कथाम् ॥ ११ ॥

Segmented

एतत् प्रत्यक्षतः सर्वम् पूर्व-वृत्तम् द्विजोत्तम तस्माद् इच्छामहे श्रोतुम् सर्व-हेतु-आत्मिकाम् कथाम्

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=1,n=s
प्रत्यक्षतः प्रत्यक्षतस् pos=i
सर्वम् सर्व pos=n,g=n,c=1,n=s
पूर्व पूर्व pos=n,comp=y
वृत्तम् वृत् pos=va,g=n,c=1,n=s,f=part
द्विजोत्तम द्विजोत्तम pos=n,g=m,c=8,n=s
तस्माद् तस्मात् pos=i
इच्छामहे इष् pos=v,p=1,n=p,l=lat
श्रोतुम् श्रु pos=vi
सर्व सर्व pos=n,comp=y
हेतु हेतु pos=n,comp=y
आत्मिकाम् आत्मक pos=a,g=f,c=2,n=s
कथाम् कथा pos=n,g=f,c=2,n=s