Original

यच्च किंचिन्मया लोके दृष्टं स्थावरजङ्गमम् ।तदपश्यमहं सर्वं तस्य कुक्षौ महात्मनः ।फलाहारः प्रविचरन्कृत्स्नं जगदिदं तदा ॥ १०९ ॥

Segmented

यत् च किंचिन् मया लोके दृष्टम् स्थावर-जंगमम् तद् अपश्यम् अहम् सर्वम् तस्य कुक्षौ महात्मनः फल-आहारः प्रविचरन् कृत्स्नम् जगद् इदम् तदा

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=1,n=s
pos=i
किंचिन् कश्चित् pos=n,g=n,c=1,n=s
मया मय pos=a,g=m,c=1,n=p
लोके लोक pos=n,g=m,c=7,n=s
दृष्टम् दृश् pos=va,g=n,c=1,n=s,f=part
स्थावर स्थावर pos=a,comp=y
जंगमम् जङ्गम pos=a,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=2,n=s
अपश्यम् पश् pos=v,p=1,n=s,l=lan
अहम् मद् pos=n,g=,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
कुक्षौ कुक्षि pos=n,g=m,c=7,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
फल फल pos=n,comp=y
आहारः आहार pos=n,g=m,c=1,n=s
प्रविचरन् प्रविचर् pos=va,g=m,c=1,n=s,f=part
कृत्स्नम् कृत्स्न pos=a,g=n,c=2,n=s
जगद् जगन्त् pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
तदा तदा pos=i