Original

कुक्षौ तस्य नरव्याघ्र प्रविष्टः संचरन्दिशः ।शक्रादींश्चापि पश्यामि कृत्स्नान्देवगणांस्तथा ॥ १०७ ॥

Segmented

कुक्षौ तस्य नर-व्याघ्र प्रविष्टः संचरन् दिशः शक्र-आदीन् च अपि पश्यामि कृत्स्नान् देव-गणान् तथा

Analysis

Word Lemma Parse
कुक्षौ कुक्षि pos=n,g=m,c=7,n=s
तस्य तद् pos=n,g=m,c=6,n=s
नर नर pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
प्रविष्टः प्रविश् pos=va,g=m,c=1,n=s,f=part
संचरन् संचर् pos=va,g=m,c=1,n=s,f=part
दिशः दिश् pos=n,g=f,c=2,n=p
शक्र शक्र pos=n,comp=y
आदीन् आदि pos=n,g=m,c=2,n=p
pos=i
अपि अपि pos=i
पश्यामि दृश् pos=v,p=1,n=s,l=lat
कृत्स्नान् कृत्स्न pos=a,g=m,c=2,n=p
देव देव pos=n,comp=y
गणान् गण pos=n,g=m,c=2,n=p
तथा तथा pos=i