Original

सिंहान्व्याघ्रान्वराहांश्च नागांश्च मनुजाधिप ।पृथिव्यां यानि चान्यानि सत्त्वानि जगतीपते ।तानि सर्वाण्यहं तत्र पश्यन्पर्यचरं तदा ॥ १०६ ॥

Segmented

सिंहान् व्याघ्रान् वराहांः च नागांः च मनुज-अधिपैः पृथिव्याम् यानि च अन्यानि सत्त्वानि जगतीपते तानि सर्वाणि अहम् तत्र पश्यन् पर्यचरम् तदा

Analysis

Word Lemma Parse
सिंहान् सिंह pos=n,g=m,c=2,n=p
व्याघ्रान् व्याघ्र pos=n,g=m,c=2,n=p
वराहांः वराह pos=n,g=m,c=2,n=p
pos=i
नागांः नाग pos=n,g=m,c=2,n=p
pos=i
मनुज मनुज pos=n,comp=y
अधिपैः अधिप pos=n,g=m,c=8,n=s
पृथिव्याम् पृथिवी pos=n,g=f,c=7,n=s
यानि यद् pos=n,g=n,c=1,n=p
pos=i
अन्यानि अन्य pos=n,g=n,c=1,n=p
सत्त्वानि सत्त्व pos=n,g=n,c=1,n=p
जगतीपते जगतीपति pos=n,g=m,c=8,n=s
तानि तद् pos=n,g=n,c=2,n=p
सर्वाणि सर्व pos=n,g=n,c=2,n=p
अहम् मद् pos=n,g=,c=1,n=s
तत्र तत्र pos=i
पश्यन् दृश् pos=va,g=m,c=1,n=s,f=part
पर्यचरम् परिचर् pos=v,p=1,n=s,l=lan
तदा तदा pos=i