Original

एते चान्ये च बहवो यावन्तः पृथिवीधराः ।तस्योदरे मया दृष्टाः सर्वरत्नविभूषिताः ॥ १०५ ॥

Segmented

एते च अन्ये च बहवो यावन्तः पृथिवीधराः तस्य उदरे मया दृष्टाः सर्व-रत्न-विभूषिताः

Analysis

Word Lemma Parse
एते एतद् pos=n,g=m,c=1,n=p
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
pos=i
बहवो बहु pos=a,g=m,c=1,n=p
यावन्तः यावत् pos=a,g=m,c=1,n=p
पृथिवीधराः पृथिवीधर pos=n,g=m,c=1,n=p
तस्य तद् pos=n,g=m,c=6,n=s
उदरे उदर pos=n,g=n,c=7,n=s
मया मद् pos=n,g=,c=3,n=s
दृष्टाः दृश् pos=va,g=m,c=1,n=p,f=part
सर्व सर्व pos=n,comp=y
रत्न रत्न pos=n,comp=y
विभूषिताः विभूषय् pos=va,g=m,c=1,n=p,f=part