Original

महेन्द्रं चैव पश्यामि विन्ध्यं च गिरिमुत्तमम् ।मलयं चापि पश्यामि पारियात्रं च पर्वतम् ॥ १०४ ॥

Segmented

महेन्द्रम् च एव पश्यामि विन्ध्यम् च गिरिम् उत्तमम् मलयम् च अपि पश्यामि पारियात्रम् च पर्वतम्

Analysis

Word Lemma Parse
महेन्द्रम् महेन्द्र pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
पश्यामि दृश् pos=v,p=1,n=s,l=lat
विन्ध्यम् विन्ध्य pos=n,g=m,c=2,n=s
pos=i
गिरिम् गिरि pos=n,g=m,c=2,n=s
उत्तमम् उत्तम pos=a,g=m,c=2,n=s
मलयम् मलय pos=n,g=m,c=2,n=s
pos=i
अपि अपि pos=i
पश्यामि दृश् pos=v,p=1,n=s,l=lat
पारियात्रम् पारियात्र pos=n,g=m,c=2,n=s
pos=i
पर्वतम् पर्वत pos=n,g=m,c=2,n=s