Original

मन्दरं मनुजव्याघ्र नीलं चापि महागिरिम् ।पश्यामि च महाराज मेरुं कनकपर्वतम् ॥ १०३ ॥

Segmented

मन्दरम् मनुज-व्याघ्र नीलम् च अपि महा-गिरिम् पश्यामि च महा-राज मेरुम् कनकपर्वतम्

Analysis

Word Lemma Parse
मन्दरम् मन्दर pos=n,g=m,c=2,n=s
मनुज मनुज pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
नीलम् नील pos=n,g=m,c=2,n=s
pos=i
अपि अपि pos=i
महा महत् pos=a,comp=y
गिरिम् गिरि pos=n,g=m,c=2,n=s
पश्यामि दृश् pos=v,p=1,n=s,l=lat
pos=i
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
मेरुम् मेरु pos=n,g=m,c=2,n=s
कनकपर्वतम् कनकपर्वत pos=n,g=m,c=2,n=s