Original

निषधं चापि पश्यामि श्वेतं च रजताचितम् ।पश्यामि च महीपाल पर्वतं गन्धमादनम् ॥ १०२ ॥

Segmented

निषधम् च अपि पश्यामि श्वेतम् च रजत-आचितम् पश्यामि च महीपाल पर्वतम् गन्धमादनम्

Analysis

Word Lemma Parse
निषधम् निषध pos=n,g=m,c=2,n=s
pos=i
अपि अपि pos=i
पश्यामि दृश् pos=v,p=1,n=s,l=lat
श्वेतम् श्वेत pos=a,g=m,c=2,n=s
pos=i
रजत रजत pos=n,comp=y
आचितम् आचि pos=va,g=m,c=2,n=s,f=part
पश्यामि दृश् pos=v,p=1,n=s,l=lat
pos=i
महीपाल महीपाल pos=n,g=m,c=8,n=s
पर्वतम् पर्वत pos=n,g=m,c=2,n=s
गन्धमादनम् गन्धमादन pos=n,g=m,c=2,n=s