Original

ततः परिपतन्राजंस्तस्य कुक्षौ महात्मनः ।हिमवन्तं च पश्यामि हेमकूटं च पर्वतम् ॥ १०१ ॥

Segmented

ततः परिपतन् राजंस् तस्य कुक्षौ महात्मनः हिमवन्तम् च पश्यामि हेमकूटम् च पर्वतम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
परिपतन् परिपत् pos=va,g=m,c=1,n=s,f=part
राजंस् राजन् pos=n,g=m,c=8,n=s
तस्य तद् pos=n,g=m,c=6,n=s
कुक्षौ कुक्षि pos=n,g=m,c=7,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
हिमवन्तम् हिमवन्त् pos=n,g=m,c=2,n=s
pos=i
पश्यामि दृश् pos=v,p=1,n=s,l=lat
हेमकूटम् हेमकूट pos=n,g=m,c=2,n=s
pos=i
पर्वतम् पर्वत pos=n,g=m,c=2,n=s