Original

वैश्याः कृषिं यथान्यायं कारयन्ति नराधिप ।शुश्रूषायां च निरता द्विजानां वृषलास्तथा ॥ १०० ॥

Segmented

वैश्याः कृषिम् यथान्यायम् कारयन्ति नर-अधिपैः शुश्रूषायाम् च निरता द्विजानाम् वृषलास् तथा

Analysis

Word Lemma Parse
वैश्याः वैश्य pos=n,g=m,c=1,n=p
कृषिम् कृषि pos=n,g=f,c=2,n=s
यथान्यायम् यथान्यायम् pos=i
कारयन्ति कारय् pos=v,p=3,n=p,l=lat
नर नर pos=n,comp=y
अधिपैः अधिप pos=n,g=m,c=8,n=s
शुश्रूषायाम् शुश्रूषा pos=n,g=f,c=7,n=s
pos=i
निरता निरम् pos=va,g=m,c=1,n=p,f=part
द्विजानाम् द्विज pos=n,g=m,c=6,n=p
वृषलास् वृषल pos=n,g=m,c=1,n=p
तथा तथा pos=i