Original

वैशंपायन उवाच ।ततः स पुनरेवाथ मार्कण्डेयं यशस्विनम् ।पप्रच्छ विनयोपेतो धर्मराजो युधिष्ठिरः ॥ १ ॥

Segmented

वैशम्पायन उवाच ततः स पुनः एव अथ मार्कण्डेयम् यशस्विनम् पप्रच्छ विनय-उपेतः धर्मराजो युधिष्ठिरः

Analysis

Word Lemma Parse
वैशम्पायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i
एव एव pos=i
अथ अथ pos=i
मार्कण्डेयम् मार्कण्डेय pos=n,g=m,c=2,n=s
यशस्विनम् यशस्विन् pos=a,g=m,c=2,n=s
पप्रच्छ प्रच्छ् pos=v,p=3,n=s,l=lit
विनय विनय pos=n,comp=y
उपेतः उपे pos=va,g=m,c=1,n=s,f=part
धर्मराजो धर्मराज pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s