Original

तस्माद्भयौघान्महतो मज्जन्तं मां विशेषतः ।त्रातुमर्हसि कर्तास्मि कृते प्रतिकृतं तव ॥ ९ ॥

Segmented

तस्माद् भय-ओघान् महतो मज्जन्तम् माम् विशेषतः त्रातुम् अर्हसि कर्तास्मि कृते प्रतिकृतम् तव

Analysis

Word Lemma Parse
तस्माद् तद् pos=n,g=m,c=5,n=s
भय भय pos=n,comp=y
ओघान् ओघ pos=n,g=m,c=2,n=p
महतो महत् pos=a,g=m,c=5,n=s
मज्जन्तम् मज्ज् pos=va,g=m,c=2,n=s,f=part
माम् मद् pos=n,g=,c=2,n=s
विशेषतः विशेषतः pos=i
त्रातुम् त्रा pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
कर्तास्मि कृ pos=v,p=1,n=s,l=lrt
कृते कृत pos=n,g=n,c=7,n=s
प्रतिकृतम् प्रतिकृत pos=n,g=n,c=2,n=s
तव त्वद् pos=n,g=,c=6,n=s