Original

दुर्बलं बलवन्तो हि मत्स्यं मत्स्या विशेषतः ।भक्षयन्ति यथा वृत्तिर्विहिता नः सनातनी ॥ ८ ॥

Segmented

दुर्बलम् बलवन्तो हि मत्स्यम् मत्स्या विशेषतः भक्षयन्ति यथा वृत्तिः विहिता नः सनातनी

Analysis

Word Lemma Parse
दुर्बलम् दुर्बल pos=a,g=m,c=2,n=s
बलवन्तो बलवत् pos=a,g=m,c=1,n=p
हि हि pos=i
मत्स्यम् मत्स्य pos=n,g=m,c=2,n=s
मत्स्या मत्स्य pos=n,g=m,c=1,n=p
विशेषतः विशेषतः pos=i
भक्षयन्ति भक्षय् pos=v,p=3,n=p,l=lat
यथा यथा pos=i
वृत्तिः वृत्ति pos=n,g=f,c=1,n=s
विहिता विधा pos=va,g=f,c=1,n=s,f=part
नः मद् pos=n,g=,c=6,n=p
सनातनी सनातन pos=a,g=f,c=1,n=s