Original

भगवन्क्षुद्रमत्स्योऽस्मि बलवद्भ्यो भयं मम ।मत्स्येभ्यो हि ततो मां त्वं त्रातुमर्हसि सुव्रत ॥ ७ ॥

Segmented

भगवन् क्षुद्र-मत्स्यः ऽस्मि बलवद्भ्यो भयम् मम मत्स्येभ्यो हि ततो माम् त्वम् त्रातुम् अर्हसि सुव्रत

Analysis

Word Lemma Parse
भगवन् भगवत् pos=a,g=m,c=8,n=s
क्षुद्र क्षुद्र pos=a,comp=y
मत्स्यः मत्स्य pos=n,g=m,c=1,n=s
ऽस्मि अस् pos=v,p=1,n=s,l=lat
बलवद्भ्यो बलवत् pos=a,g=m,c=5,n=p
भयम् भय pos=n,g=n,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
मत्स्येभ्यो मत्स्य pos=n,g=m,c=5,n=p
हि हि pos=i
ततो ततस् pos=i
माम् मद् pos=n,g=,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
त्रातुम् त्रा pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
सुव्रत सुव्रत pos=a,g=m,c=8,n=s