Original

तं कदाचित्तपस्यन्तमार्द्रचीरजटाधरम् ।वीरिणीतीरमागम्य मत्स्यो वचनमब्रवीत् ॥ ६ ॥

Segmented

तम् कदाचित् तपस्यन्तम् आर्द्र-चीर-जटा-धरम् वीरिणी-तीरम् आगम्य मत्स्यो वचनम् अब्रवीत्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
कदाचित् कदाचिद् pos=i
तपस्यन्तम् तपस्य् pos=va,g=m,c=2,n=s,f=part
आर्द्र आर्द्र pos=a,comp=y
चीर चीर pos=n,comp=y
जटा जटा pos=n,comp=y
धरम् धर pos=a,g=m,c=2,n=s
वीरिणी वीरिणी pos=n,comp=y
तीरम् तीर pos=n,g=n,c=2,n=s
आगम्य आगम् pos=vi
मत्स्यो मत्स्य pos=n,g=m,c=1,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan