Original

य इदं शृणुयान्नित्यं मनोश्चरितमादितः ।स सुखी सर्वसिद्धार्थः स्वर्गलोकमियान्नरः ॥ ५४ ॥

Segmented

य इदम् शृणुयान् नित्यम् मनोः चरितम् आदितः स सुखी सर्व-सिद्ध-अर्थः स्वर्ग-लोकम् इयान् नरः

Analysis

Word Lemma Parse
यद् pos=n,g=m,c=1,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
शृणुयान् श्रु pos=v,p=3,n=s,l=vidhilin
नित्यम् नित्यम् pos=i
मनोः मनु pos=n,g=m,c=6,n=s
चरितम् चरित pos=n,g=n,c=2,n=s
आदितः आदितस् pos=i
तद् pos=n,g=m,c=1,n=s
सुखी सुखिन् pos=a,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
सिद्ध सिध् pos=va,comp=y,f=part
अर्थः अर्थ pos=n,g=m,c=1,n=s
स्वर्ग स्वर्ग pos=n,comp=y
लोकम् लोक pos=n,g=m,c=2,n=s
इयान् pos=v,p=3,n=s,l=vidhilin
नरः नर pos=n,g=m,c=1,n=s