Original

तपसा महता युक्तः सोऽथ स्रष्टुं प्रचक्रमे ।सर्वाः प्रजा मनुः साक्षाद्यथावद्भरतर्षभ ॥ ५२ ॥

Segmented

तपसा महता युक्तः सो ऽथ स्रष्टुम् प्रचक्रमे सर्वाः प्रजा मनुः साक्षाद् यथावद् भरत-ऋषभ

Analysis

Word Lemma Parse
तपसा तपस् pos=n,g=n,c=3,n=s
महता महत् pos=a,g=n,c=3,n=s
युक्तः युज् pos=va,g=m,c=1,n=s,f=part
सो तद् pos=n,g=m,c=1,n=s
ऽथ अथ pos=i
स्रष्टुम् सृज् pos=vi
प्रचक्रमे प्रक्रम् pos=v,p=3,n=s,l=lit
सर्वाः सर्व pos=n,g=f,c=2,n=p
प्रजा प्रजा pos=n,g=f,c=2,n=p
मनुः मनु pos=n,g=m,c=1,n=s
साक्षाद् साक्षात् pos=i
यथावद् यथावत् pos=i
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s