Original

इत्युक्त्वा वचनं मत्स्यः क्षणेनादर्शनं गतः ।स्रष्टुकामः प्रजाश्चापि मनुर्वैवस्वतः स्वयम् ।प्रमूढोऽभूत्प्रजासर्गे तपस्तेपे महत्ततः ॥ ५१ ॥

Segmented

इति उक्त्वा वचनम् मत्स्यः क्षणेन अदर्शनम् गतः स्रष्टु-कामः प्रजाः च अपि मनुः वैवस्वतः स्वयम् प्रमूढो ऽभूत् प्रजा-सर्गे तपस् तेपे महत् ततः

Analysis

Word Lemma Parse
इति इति pos=i
उक्त्वा वच् pos=vi
वचनम् वचन pos=n,g=n,c=2,n=s
मत्स्यः मत्स्य pos=n,g=m,c=1,n=s
क्षणेन क्षण pos=n,g=m,c=3,n=s
अदर्शनम् अदर्शन pos=n,g=n,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part
स्रष्टु स्रष्टु pos=n,comp=y
कामः काम pos=n,g=m,c=1,n=s
प्रजाः प्रजा pos=n,g=f,c=2,n=p
pos=i
अपि अपि pos=i
मनुः मनु pos=n,g=m,c=1,n=s
वैवस्वतः वैवस्वत pos=n,g=m,c=1,n=s
स्वयम् स्वयम् pos=i
प्रमूढो प्रमुह् pos=va,g=m,c=1,n=s,f=part
ऽभूत् भू pos=v,p=3,n=s,l=lun
प्रजा प्रजा pos=n,comp=y
सर्गे सर्ग pos=n,g=m,c=7,n=s
तपस् तपस् pos=n,g=n,c=2,n=s
तेपे तप् pos=v,p=3,n=s,l=lit
महत् महत् pos=a,g=n,c=2,n=s
ततः ततस् pos=i