Original

तपसा चातितीव्रेण प्रतिभास्य भविष्यति ।मत्प्रसादात्प्रजासर्गे न च मोहं गमिष्यति ॥ ५० ॥

Segmented

तपसा च अति तीव्रेण प्रतिभा अस्य भविष्यति मद्-प्रसादात् प्रजा-सर्गे न च मोहम् गमिष्यति

Analysis

Word Lemma Parse
तपसा तपस् pos=n,g=n,c=3,n=s
pos=i
अति अति pos=i
तीव्रेण तीव्र pos=a,g=n,c=3,n=s
प्रतिभा प्रतिभा pos=n,g=f,c=1,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt
मद् मद् pos=n,comp=y
प्रसादात् प्रसाद pos=n,g=m,c=5,n=s
प्रजा प्रजा pos=n,comp=y
सर्गे सर्ग pos=n,g=m,c=7,n=s
pos=i
pos=i
मोहम् मोह pos=n,g=m,c=2,n=s
गमिष्यति गम् pos=v,p=3,n=s,l=lrt