Original

अवाक्शिरास्तथा चापि नेत्रैरनिमिषैर्दृढम् ।सोऽतप्यत तपो घोरं वर्षाणामयुतं तदा ॥ ५ ॥

Segmented

अवाक्शिरास् तथा च अपि नेत्रैः अनिमिषैः दृढम् सो ऽतप्यत तपो घोरम् वर्षाणाम् अयुतम् तदा

Analysis

Word Lemma Parse
अवाक्शिरास् अवाक्शिरस् pos=a,g=m,c=1,n=s
तथा तथा pos=i
pos=i
अपि अपि pos=i
नेत्रैः नेत्र pos=n,g=m,c=3,n=p
अनिमिषैः अनिमिष pos=a,g=m,c=3,n=p
दृढम् दृढ pos=a,g=n,c=2,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽतप्यत तप् pos=v,p=3,n=s,l=lan
तपो तपस् pos=n,g=n,c=2,n=s
घोरम् घोर pos=a,g=n,c=2,n=s
वर्षाणाम् वर्ष pos=n,g=m,c=6,n=p
अयुतम् अयुत pos=n,g=n,c=2,n=s
तदा तदा pos=i