Original

मनुना च प्रजाः सर्वाः सदेवासुरमानवाः ।स्रष्टव्याः सर्वलोकाश्च यच्चेङ्गं यच्च नेङ्गति ॥ ४९ ॥

Segmented

मनुना च प्रजाः सर्वाः स देव-असुर-मानवाः स्रष्टव्याः सर्व-लोकाः च यत् च इङ्गम् यत् च न इङ्गति

Analysis

Word Lemma Parse
मनुना मनु pos=n,g=m,c=3,n=s
pos=i
प्रजाः प्रजा pos=n,g=f,c=1,n=p
सर्वाः सर्व pos=n,g=f,c=1,n=p
pos=i
देव देव pos=n,comp=y
असुर असुर pos=n,comp=y
मानवाः मानव pos=n,g=m,c=1,n=p
स्रष्टव्याः सृज् pos=va,g=m,c=1,n=p,f=krtya
सर्व सर्व pos=n,comp=y
लोकाः लोक pos=n,g=m,c=1,n=p
pos=i
यत् यद् pos=n,g=n,c=1,n=s
pos=i
इङ्गम् इङ्ग pos=a,g=n,c=1,n=s
यत् यद् pos=n,g=n,c=1,n=s
pos=i
pos=i
इङ्गति इङ्ग् pos=v,p=3,n=s,l=lat