Original

सा बद्धा तत्र तैस्तूर्णमृषिभिर्भरतर्षभ ।नौर्मत्स्यस्य वचः श्रुत्वा शृङ्गे हिमवतस्तदा ॥ ४६ ॥

Segmented

सा बद्धा तत्र तैस् तूर्णम् ऋषिभिः भरत-ऋषभ नौः मत्स्यस्य वचः श्रुत्वा शृङ्गे हिमवतस् तदा

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
बद्धा बन्ध् pos=va,g=f,c=1,n=s,f=part
तत्र तत्र pos=i
तैस् तद् pos=n,g=m,c=3,n=p
तूर्णम् तूर्णम् pos=i
ऋषिभिः ऋषि pos=n,g=m,c=3,n=p
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
नौः नौ pos=n,g=,c=1,n=s
मत्स्यस्य मत्स्य pos=n,g=m,c=6,n=s
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
शृङ्गे शृङ्ग pos=n,g=n,c=7,n=s
हिमवतस् हिमवन्त् pos=n,g=m,c=6,n=s
तदा तदा pos=i