Original

ततोऽब्रवीत्तदा मत्स्यस्तानृषीन्प्रहसञ्शनैः ।अस्मिन्हिमवतः शृङ्गे नावं बध्नीत माचिरम् ॥ ४५ ॥

Segmented

ततो ऽब्रवीत् तदा मत्स्यस् तान् ऋषीन् प्रहसन् शनैस् अस्मिन् हिमवतः शृङ्गे नावम् बध्नीत माचिरम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
तदा तदा pos=i
मत्स्यस् मत्स्य pos=n,g=m,c=1,n=s
तान् तद् pos=n,g=m,c=2,n=p
ऋषीन् ऋषि pos=n,g=m,c=2,n=p
प्रहसन् प्रहस् pos=va,g=m,c=1,n=s,f=part
शनैस् शनैस् pos=i
अस्मिन् इदम् pos=n,g=n,c=7,n=s
हिमवतः हिमवन्त् pos=n,g=m,c=6,n=s
शृङ्गे शृङ्ग pos=n,g=n,c=7,n=s
नावम् नौ pos=n,g=,c=2,n=s
बध्नीत बन्ध् pos=v,p=2,n=p,l=lot
माचिरम् माचिरम् pos=i