Original

ततो हिमवतः शृङ्गं यत्परं पुरुषर्षभ ।तत्राकर्षत्ततो नावं स मत्स्यः कुरुनन्दन ॥ ४४ ॥

Segmented

ततो हिमवतः शृङ्गम् यत् परम् पुरुष-ऋषभ तत्र अकर्षत् ततो नावम् स मत्स्यः कुरु-नन्दन

Analysis

Word Lemma Parse
ततो ततस् pos=i
हिमवतः हिमवन्त् pos=n,g=m,c=6,n=s
शृङ्गम् शृङ्ग pos=n,g=n,c=1,n=s
यत् यद् pos=n,g=n,c=1,n=s
परम् पर pos=n,g=n,c=1,n=s
पुरुष पुरुष pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
तत्र तत्र pos=i
अकर्षत् कृष् pos=v,p=3,n=s,l=lan
ततो ततस् pos=i
नावम् नौ pos=n,g=,c=2,n=s
तद् pos=n,g=m,c=1,n=s
मत्स्यः मत्स्य pos=n,g=m,c=1,n=s
कुरु कुरु pos=n,comp=y
नन्दन नन्दन pos=n,g=m,c=8,n=s