Original

एवं बहून्वर्षगणांस्तां नावं सोऽथ मत्स्यकः ।चकर्षातन्द्रितो राजंस्तस्मिन्सलिलसंचये ॥ ४३ ॥

Segmented

एवम् बहून् वर्ष-गणान् ताम् नावम् सो ऽथ मत्स्यकः चकर्ष अतन्द्रितः राजंस् तस्मिन् सलिल-संचये

Analysis

Word Lemma Parse
एवम् एवम् pos=i
बहून् बहु pos=a,g=m,c=2,n=p
वर्ष वर्ष pos=n,comp=y
गणान् गण pos=n,g=m,c=2,n=p
ताम् तद् pos=n,g=f,c=2,n=s
नावम् नौ pos=n,g=,c=2,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽथ अथ pos=i
मत्स्यकः मत्स्यक pos=n,g=m,c=1,n=s
चकर्ष कृष् pos=v,p=3,n=s,l=lit
अतन्द्रितः अतन्द्रित pos=a,g=m,c=1,n=s
राजंस् राजन् pos=n,g=m,c=8,n=s
तस्मिन् तद् pos=n,g=m,c=7,n=s
सलिल सलिल pos=n,comp=y
संचये संचय pos=n,g=m,c=7,n=s