Original

एवंभूते तदा लोके संकुले भरतर्षभ ।अदृश्यन्त सप्तर्षयो मनुर्मत्स्यः सहैव ह ॥ ४२ ॥

Segmented

एवंभूते तदा लोके संकुले भरत-ऋषभ अदृश्यन्त सप्तर्षयो मनुः मत्स्यः सह एव ह

Analysis

Word Lemma Parse
एवंभूते एवंभूत pos=a,g=m,c=7,n=s
तदा तदा pos=i
लोके लोक pos=n,g=m,c=7,n=s
संकुले संकुल pos=a,g=m,c=7,n=s
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
अदृश्यन्त दृश् pos=v,p=3,n=p,l=lan
सप्तर्षयो सप्तर्षि pos=n,g=m,c=1,n=p
मनुः मनु pos=n,g=m,c=1,n=s
मत्स्यः मत्स्य pos=n,g=m,c=1,n=s
सह सह pos=i
एव एव pos=i
pos=i