Original

नैव भूमिर्न च दिशः प्रदिशो वा चकाशिरे ।सर्वमाम्भसमेवासीत्खं द्यौश्च नरपुंगव ॥ ४१ ॥

Segmented

न एव भूमिः न च दिशः प्रदिशो वा चकाशिरे सर्वम् आम्भसम् एव आसीत् खम् द्यौः च नर-पुंगवैः

Analysis

Word Lemma Parse
pos=i
एव एव pos=i
भूमिः भूमि pos=n,g=f,c=1,n=s
pos=i
pos=i
दिशः दिश् pos=n,g=f,c=1,n=p
प्रदिशो प्रदिश् pos=n,g=f,c=1,n=p
वा वा pos=i
चकाशिरे काश् pos=v,p=3,n=p,l=lit
सर्वम् सर्व pos=n,g=n,c=1,n=s
आम्भसम् आम्भस pos=a,g=n,c=1,n=s
एव एव pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
खम् pos=n,g=n,c=1,n=s
द्यौः दिव् pos=n,g=,c=1,n=s
pos=i
नर नर pos=n,comp=y
पुंगवैः पुंगव pos=n,g=m,c=8,n=s