Original

क्षोभ्यमाणा महावातैः सा नौस्तस्मिन्महोदधौ ।घूर्णते चपलेव स्त्री मत्ता परपुरंजय ॥ ४० ॥

Segmented

क्षोभ्यमाणा महा-वातैः सा नौस् तस्मिन् महोदधौ घूर्णते चपला इव स्त्री मत्ता पर-पुरंजयैः

Analysis

Word Lemma Parse
क्षोभ्यमाणा क्षोभय् pos=va,g=f,c=1,n=s,f=part
महा महत् pos=a,comp=y
वातैः वात pos=n,g=m,c=3,n=p
सा तद् pos=n,g=f,c=1,n=s
नौस् नौ pos=n,g=,c=1,n=s
तस्मिन् तद् pos=n,g=m,c=7,n=s
महोदधौ महोदधि pos=n,g=m,c=7,n=s
घूर्णते घूर्ण् pos=v,p=3,n=s,l=lat
चपला चपल pos=a,g=f,c=1,n=s
इव इव pos=i
स्त्री स्त्री pos=n,g=f,c=1,n=s
मत्ता मद् pos=va,g=f,c=1,n=s,f=part
पर पर pos=n,comp=y
पुरंजयैः पुरंजय pos=n,g=m,c=8,n=s