Original

ऊर्ध्वबाहुर्विशालायां बदर्यां स नराधिपः ।एकपादस्थितस्तीव्रं चचार सुमहत्तपः ॥ ४ ॥

Segmented

ऊर्ध्वबाहुः विशालायाम् बदर्याम् स नर-अधिपः एक-पाद-स्थितः तीव्रम् चचार सु महत् तपः

Analysis

Word Lemma Parse
ऊर्ध्वबाहुः ऊर्ध्वबाहु pos=a,g=m,c=1,n=s
विशालायाम् विशाल pos=a,g=f,c=7,n=s
बदर्याम् बदरी pos=n,g=f,c=7,n=s
तद् pos=n,g=m,c=1,n=s
नर नर pos=n,comp=y
अधिपः अधिप pos=n,g=m,c=1,n=s
एक एक pos=n,comp=y
पाद पाद pos=n,comp=y
स्थितः स्था pos=va,g=m,c=1,n=s,f=part
तीव्रम् तीव्र pos=a,g=n,c=2,n=s
चचार चर् pos=v,p=3,n=s,l=lit
सु सु pos=i
महत् महत् pos=a,g=n,c=2,n=s
तपः तपस् pos=n,g=n,c=2,n=s