Original

संयतस्तेन पाशेन मत्स्यः परपुरंजय ।वेगेन महता नावं प्राकर्षल्लवणाम्भसि ॥ ३८ ॥

Segmented

संयतस् तेन पाशेन मत्स्यः पर-पुरंजयैः वेगेन महता नावम् प्राकर्षत् लवणाम्भस्

Analysis

Word Lemma Parse
संयतस् संयम् pos=va,g=m,c=1,n=s,f=part
तेन तद् pos=n,g=m,c=3,n=s
पाशेन पाश pos=n,g=m,c=3,n=s
मत्स्यः मत्स्य pos=n,g=m,c=1,n=s
पर पर pos=n,comp=y
पुरंजयैः पुरंजय pos=n,g=m,c=8,n=s
वेगेन वेग pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
नावम् नौ pos=n,g=,c=2,n=s
प्राकर्षत् प्रकृष् pos=v,p=3,n=s,l=lan
लवणाम्भस् लवणाम्भस् pos=n,g=m,c=7,n=s