Original

वटाकरमयं पाशमथ मत्स्यस्य मूर्धनि ।मनुर्मनुजशार्दूल तस्मिञ्शृङ्गे न्यवेशयत् ॥ ३७ ॥

Segmented

वटाकर-मयम् पाशम् अथ मत्स्यस्य मूर्धनि मनुः मनुज-शार्दूल तस्मिन् शृङ्गे न्यवेशयत्

Analysis

Word Lemma Parse
वटाकर वटाकर pos=n,comp=y
मयम् मय pos=a,g=m,c=2,n=s
पाशम् पाश pos=n,g=m,c=2,n=s
अथ अथ pos=i
मत्स्यस्य मत्स्य pos=n,g=m,c=6,n=s
मूर्धनि मूर्धन् pos=n,g=m,c=7,n=s
मनुः मनु pos=n,g=m,c=1,n=s
मनुज मनुज pos=n,comp=y
शार्दूल शार्दूल pos=n,g=m,c=8,n=s
तस्मिन् तद् pos=n,g=n,c=7,n=s
शृङ्गे शृङ्ग pos=n,g=n,c=7,n=s
न्यवेशयत् निवेशय् pos=v,p=3,n=s,l=lan