Original

तं दृष्ट्वा मनुजेन्द्रेन्द्र मनुर्मत्स्यं जलार्णवे ।शृङ्गिणं तं यथोक्तेन रूपेणाद्रिमिवोच्छ्रितम् ॥ ३६ ॥

Segmented

तम् दृष्ट्वा मनुज-इन्द्र-इन्द्र मनुः मत्स्यम् जल-अर्णवे शृङ्गिणम् तम् यथा उक्तेन रूपेण अद्रिम् इव उच्छ्रितम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
मनुज मनुज pos=n,comp=y
इन्द्र इन्द्र pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
मनुः मनु pos=n,g=m,c=1,n=s
मत्स्यम् मत्स्य pos=n,g=m,c=2,n=s
जल जल pos=n,comp=y
अर्णवे अर्णव pos=n,g=m,c=7,n=s
शृङ्गिणम् शृङ्गिन् pos=a,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
यथा यथा pos=i
उक्तेन वच् pos=va,g=n,c=3,n=s,f=part
रूपेण रूप pos=n,g=n,c=3,n=s
अद्रिम् अद्रि pos=n,g=m,c=2,n=s
इव इव pos=i
उच्छ्रितम् उच्छ्रि pos=va,g=m,c=2,n=s,f=part