Original

चिन्तयामास च मनुस्तं मत्स्यं पृथिवीपते ।स च तच्चिन्तितं ज्ञात्वा मत्स्यः परपुरंजय ।शृङ्गी तत्राजगामाशु तदा भरतसत्तम ॥ ३५ ॥

Segmented

चिन्तयामास च मनुस् तम् मत्स्यम् पृथिवीपते स च तत् चिन्तितम् ज्ञात्वा मत्स्यः पर-पुरंजयैः शृङ्गी तत्र आजगाम आशु तदा भरत-सत्तम

Analysis

Word Lemma Parse
चिन्तयामास चिन्तय् pos=v,p=3,n=s,l=lit
pos=i
मनुस् मनु pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
मत्स्यम् मत्स्य pos=n,g=m,c=2,n=s
पृथिवीपते पृथिवीपति pos=n,g=m,c=8,n=s
तद् pos=n,g=m,c=1,n=s
pos=i
तत् तद् pos=n,g=n,c=2,n=s
चिन्तितम् चिन्तित pos=n,g=n,c=2,n=s
ज्ञात्वा ज्ञा pos=vi
मत्स्यः मत्स्य pos=n,g=m,c=1,n=s
पर पर pos=n,comp=y
पुरंजयैः पुरंजय pos=n,g=m,c=8,n=s
शृङ्गी शृङ्गिन् pos=a,g=m,c=1,n=s
तत्र तत्र pos=i
आजगाम आगम् pos=v,p=3,n=s,l=lit
आशु आशु pos=a,g=n,c=2,n=s
तदा तदा pos=i
भरत भरत pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s