Original

ततो मनुर्महाराज यथोक्तं मत्स्यकेन ह ।बीजान्यादाय सर्वाणि सागरं पुप्लुवे तदा ।नावा तु शुभया वीर महोर्मिणमरिंदम ॥ ३४ ॥

Segmented

ततो मनुः महा-राज यथा उक्तम् मत्स्यकेन ह बीजानि आदाय सर्वाणि सागरम् पुप्लुवे तदा नावा तु शुभया वीर महा-ऊर्मिणम् अरिंदम

Analysis

Word Lemma Parse
ततो ततस् pos=i
मनुः मनु pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
यथा यथा pos=i
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
मत्स्यकेन मत्स्यक pos=n,g=m,c=3,n=s
pos=i
बीजानि बीज pos=n,g=n,c=2,n=p
आदाय आदा pos=vi
सर्वाणि सर्व pos=n,g=n,c=2,n=p
सागरम् सागर pos=n,g=m,c=2,n=s
पुप्लुवे प्लु pos=v,p=3,n=s,l=lit
तदा तदा pos=i
नावा नौ pos=n,g=,c=3,n=s
तु तु pos=i
शुभया शुभ pos=a,g=f,c=3,n=s
वीर वीर pos=n,g=m,c=8,n=s
महा महत् pos=a,comp=y
ऊर्मिणम् ऊर्मिन् pos=a,g=m,c=2,n=s
अरिंदम अरिंदम pos=a,g=m,c=8,n=s