Original

एवं करिष्य इति तं स मत्स्यं प्रत्यभाषत ।जग्मतुश्च यथाकाममनुज्ञाप्य परस्परम् ॥ ३३ ॥

Segmented

एवम् करिष्य इति तम् स मत्स्यम् प्रत्यभाषत जग्मतुः च यथाकामम् अनुज्ञाप्य परस्परम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
करिष्य कृ pos=v,p=1,n=s,l=lrt
इति इति pos=i
तम् तद् pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
मत्स्यम् मत्स्य pos=n,g=m,c=2,n=s
प्रत्यभाषत प्रतिभाष् pos=v,p=3,n=s,l=lan
जग्मतुः गम् pos=v,p=3,n=d,l=lit
pos=i
यथाकामम् यथाकाम pos=a,g=m,c=2,n=s
अनुज्ञाप्य अनुज्ञापय् pos=vi
परस्परम् परस्पर pos=n,g=m,c=2,n=s