Original

एवमेतत्त्वया कार्यमापृष्टोऽसि व्रजाम्यहम् ।नातिशङ्क्यमिदं चापि वचनं ते ममाभिभो ॥ ३२ ॥

Segmented

एवम् एतत् त्वया कार्यम् आपृष्टो ऽसि व्रजामि अहम् न अतिशङ्क् इदम् च अपि वचनम् ते

Analysis

Word Lemma Parse
एवम् एवम् pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
कार्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
आपृष्टो आप्रच्छ् pos=va,g=m,c=1,n=s,f=part
ऽसि अस् pos=v,p=2,n=s,l=lat
व्रजामि व्रज् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
pos=i
अतिशङ्क् अतिशङ्क् pos=va,g=n,c=1,n=s,f=krtya
इदम् इदम् pos=n,g=n,c=1,n=s
pos=i
अपि अपि pos=i
वचनम् वचन pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s