Original

नौस्थश्च मां प्रतीक्षेथास्तदा मुनिजनप्रिय ।आगमिष्याम्यहं शृङ्गी विज्ञेयस्तेन तापस ॥ ३१ ॥

Segmented

नौस्थः च माम् प्रतीक्षेथास् तदा मुनि-जन-प्रिय आगमिष्यामि अहम् शृङ्गी विज्ञेयस् तेन तापस

Analysis

Word Lemma Parse
नौस्थः नौस्थ pos=a,g=m,c=1,n=s
pos=i
माम् मद् pos=n,g=,c=2,n=s
प्रतीक्षेथास् प्रतीक्ष् pos=v,p=2,n=s,l=vidhilin
तदा तदा pos=i
मुनि मुनि pos=n,comp=y
जन जन pos=n,comp=y
प्रिय प्रिय pos=a,g=m,c=8,n=s
आगमिष्यामि आगम् pos=v,p=1,n=s,l=lrt
अहम् मद् pos=n,g=,c=1,n=s
शृङ्गी शृङ्गिन् pos=a,g=m,c=1,n=s
विज्ञेयस् विज्ञा pos=va,g=m,c=1,n=s,f=krtya
तेन तद् pos=n,g=n,c=3,n=s
तापस तापस pos=n,g=m,c=8,n=s