Original

बीजानि चैव सर्वाणि यथोक्तानि मया पुरा ।तस्यामारोहयेर्नावि सुसंगुप्तानि भागशः ॥ ३० ॥

Segmented

बीजानि च एव सर्वाणि यथा उक्तानि मया पुरा तस्याम् आरोहयेः नावि सु संगुप्तानि भागशः

Analysis

Word Lemma Parse
बीजानि बीज pos=n,g=n,c=2,n=p
pos=i
एव एव pos=i
सर्वाणि सर्व pos=n,g=n,c=2,n=p
यथा यथा pos=i
उक्तानि वच् pos=va,g=n,c=2,n=p,f=part
मया मद् pos=n,g=,c=3,n=s
पुरा पुरा pos=i
तस्याम् तद् pos=n,g=f,c=7,n=s
आरोहयेः आरोहय् pos=v,p=2,n=s,l=vidhilin
नावि नौ pos=n,g=,c=7,n=s
सु सु pos=i
संगुप्तानि संगुप् pos=va,g=n,c=2,n=p,f=part
भागशः भागशस् pos=i