Original

ओजसा तेजसा लक्ष्म्या तपसा च विशेषतः ।अतिचक्राम पितरं मनुः स्वं च पितामहम् ॥ ३ ॥

Segmented

ओजसा तेजसा लक्ष्म्या तपसा च विशेषतः अतिचक्राम पितरम् मनुः स्वम् च पितामहम्

Analysis

Word Lemma Parse
ओजसा ओजस् pos=n,g=n,c=3,n=s
तेजसा तेजस् pos=n,g=n,c=3,n=s
लक्ष्म्या लक्ष्मी pos=n,g=f,c=3,n=s
तपसा तपस् pos=n,g=n,c=3,n=s
pos=i
विशेषतः विशेषतः pos=i
अतिचक्राम अतिक्रम् pos=v,p=3,n=s,l=lit
पितरम् पितृ pos=n,g=m,c=2,n=s
मनुः मनु pos=n,g=m,c=1,n=s
स्वम् स्व pos=a,g=m,c=2,n=s
pos=i
पितामहम् पितामह pos=n,g=m,c=2,n=s