Original

नौश्च कारयितव्या ते दृढा युक्तवटाकरा ।तत्र सप्तर्षिभिः सार्धमारुहेथा महामुने ॥ २९ ॥

Segmented

नौः च कारयितव्या ते दृढा युक्त-वटाकरा तत्र सप्तर्षिभिः सार्धम् आरुहेथा महा-मुने

Analysis

Word Lemma Parse
नौः नौ pos=n,g=,c=1,n=s
pos=i
कारयितव्या कारय् pos=va,g=f,c=1,n=s,f=krtya
ते त्वद् pos=n,g=,c=6,n=s
दृढा दृढ pos=a,g=f,c=1,n=s
युक्त युज् pos=va,comp=y,f=part
वटाकरा वटाकर pos=n,g=f,c=1,n=s
तत्र तत्र pos=i
सप्तर्षिभिः सप्तर्षि pos=n,g=m,c=3,n=p
सार्धम् सार्धम् pos=i
आरुहेथा आरुह् pos=v,p=2,n=s,l=vidhilin
महा महत् pos=a,comp=y
मुने मुनि pos=n,g=m,c=8,n=s