Original

त्रसानां स्थावराणां च यच्चेङ्गं यच्च नेङ्गति ।तस्य सर्वस्य संप्राप्तः कालः परमदारुणः ॥ २८ ॥

Segmented

त्रसानाम् स्थावराणाम् च यत् च इङ्गम् यत् च न इङ्गति तस्य सर्वस्य सम्प्राप्तः कालः परम-दारुणः

Analysis

Word Lemma Parse
त्रसानाम् त्रस pos=a,g=n,c=6,n=p
स्थावराणाम् स्थावर pos=a,g=n,c=6,n=p
pos=i
यत् यद् pos=n,g=n,c=1,n=s
pos=i
इङ्गम् इङ्ग pos=a,g=n,c=1,n=s
यत् यद् pos=n,g=n,c=1,n=s
pos=i
pos=i
इङ्गति इङ्ग् pos=v,p=3,n=s,l=lat
तस्य तद् pos=n,g=n,c=6,n=s
सर्वस्य सर्व pos=n,g=n,c=6,n=s
सम्प्राप्तः सम्प्राप् pos=va,g=m,c=1,n=s,f=part
कालः काल pos=n,g=m,c=1,n=s
परम परम pos=a,comp=y
दारुणः दारुण pos=a,g=m,c=1,n=s