Original

संप्रक्षालनकालोऽयं लोकानां समुपस्थितः ।तस्मात्त्वां बोधयाम्यद्य यत्ते हितमनुत्तमम् ॥ २७ ॥

Segmented

सम्प्रक्षालन-कालः ऽयम् लोकानाम् समुपस्थितः तस्मात् त्वाम् बोधयामि अद्य यत् ते हितम् अनुत्तमम्

Analysis

Word Lemma Parse
सम्प्रक्षालन सम्प्रक्षालन pos=n,comp=y
कालः काल pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
लोकानाम् लोक pos=n,g=m,c=6,n=p
समुपस्थितः समुपस्था pos=va,g=m,c=1,n=s,f=part
तस्मात् तद् pos=n,g=n,c=5,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
बोधयामि बोधय् pos=v,p=1,n=s,l=lat
अद्य अद्य pos=i
यत् यद् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
हितम् हित pos=n,g=n,c=1,n=s
अनुत्तमम् अनुत्तम pos=a,g=n,c=1,n=s