Original

भगवन्कृता हि मे रक्षा त्वया सर्वा विशेषतः ।प्राप्तकालं तु यत्कार्यं त्वया तच्छ्रूयतां मम ॥ २५ ॥

Segmented

भगवन् कृता हि मे रक्षा त्वया सर्वा विशेषतः प्राप्त-कालम् तु यत् कार्यम् त्वया तत् श्रूयताम् मम

Analysis

Word Lemma Parse
भगवन् भगवत् pos=a,g=m,c=8,n=s
कृता कृ pos=va,g=f,c=1,n=s,f=part
हि हि pos=i
मे मद् pos=n,g=,c=6,n=s
रक्षा रक्षा pos=n,g=f,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
सर्वा सर्व pos=n,g=f,c=1,n=s
विशेषतः विशेषतः pos=i
प्राप्त प्राप् pos=va,comp=y,f=part
कालम् काल pos=n,g=n,c=1,n=s
तु तु pos=i
यत् यद् pos=n,g=n,c=1,n=s
कार्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
त्वया त्वद् pos=n,g=,c=3,n=s
तत् तद् pos=n,g=n,c=1,n=s
श्रूयताम् श्रु pos=v,p=3,n=s,l=lot
मम मद् pos=n,g=,c=6,n=s