Original

यदा समुद्रे प्रक्षिप्तः स मत्स्यो मनुना तदा ।तत एनमिदं वाक्यं स्मयमान इवाब्रवीत् ॥ २४ ॥

Segmented

यदा समुद्रे प्रक्षिप्तः स मत्स्यो मनुना तदा तत एनम् इदम् वाक्यम् स्मयमान इव अब्रवीत्

Analysis

Word Lemma Parse
यदा यदा pos=i
समुद्रे समुद्र pos=n,g=m,c=7,n=s
प्रक्षिप्तः प्रक्षिप् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
मत्स्यो मत्स्य pos=n,g=m,c=1,n=s
मनुना मनु pos=n,g=m,c=3,n=s
तदा तदा pos=i
तत ततस् pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
स्मयमान स्मि pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan