Original

सुमहानपि मत्स्यः सन्स मनोर्मनसस्तदा ।आसीद्यथेष्टहार्यश्च स्पर्शगन्धसुखश्च वै ॥ २३ ॥

Segmented

सु महान् अपि मत्स्यः सन् स मनोः मनसस् तदा आसीद् यथेष्ट-हार्यः च स्पर्श-गन्ध-सुखः च वै

Analysis

Word Lemma Parse
सु सु pos=i
महान् महत् pos=a,g=m,c=1,n=s
अपि अपि pos=i
मत्स्यः मत्स्य pos=n,g=m,c=1,n=s
सन् अस् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
मनोः मनु pos=n,g=m,c=6,n=s
मनसस् मनस् pos=n,g=n,c=6,n=s
तदा तदा pos=i
आसीद् अस् pos=v,p=3,n=s,l=lan
यथेष्ट यथेष्ट pos=a,comp=y
हार्यः हृ pos=va,g=m,c=1,n=s,f=krtya
pos=i
स्पर्श स्पर्श pos=n,comp=y
गन्ध गन्ध pos=n,comp=y
सुखः सुख pos=a,g=m,c=1,n=s
pos=i
वै वै pos=i